Original

युध्यस्वैनं कुरुश्रेष्ठं धनंजयमरिंदम ।एवमेष हि ते प्रीतो भविष्यति न संशयः ॥ १२ ॥

Segmented

युध्यस्व एनम् कुरु-श्रेष्ठम् धनंजयम् अरिंदम एवम् एष हि ते प्रीतो भविष्यति न संशयः

Analysis

Word Lemma Parse
युध्यस्व युध् pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
कुरु कुरु pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
एवम् एवम् pos=i
एष एतद् pos=n,g=m,c=1,n=s
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
भविष्यति भू pos=v,p=3,n=s,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s