Original

उलूपीं मां निबोध त्वं मातरं पन्नगात्मजाम् ।कुरुष्व वचनं पुत्र धर्मस्ते भविता परः ॥ ११ ॥

Segmented

उलूपीम् माम् निबोध त्वम् मातरम् पन्नग-आत्मजाम् कुरुष्व वचनम् पुत्र धर्मः ते भविता परः

Analysis

Word Lemma Parse
उलूपीम् उलूपी pos=n,g=f,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
पन्नग पन्नग pos=n,comp=y
आत्मजाम् आत्मजा pos=n,g=f,c=2,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
वचनम् वचन pos=n,g=n,c=2,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भविता भू pos=v,p=3,n=s,l=lrt
परः पर pos=n,g=m,c=1,n=s