Original

ततः सा चारुसर्वाङ्गी तमुपेत्योरगात्मजा ।उलूपी प्राह वचनं क्षत्रधर्मविशारदा ॥ १० ॥

Segmented

ततः सा चारु-सर्व-अङ्गी तम् उपेत्य उरग-आत्मजा उलूपी प्राह वचनम् क्षत्र-धर्म-विशारदा

Analysis

Word Lemma Parse
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
चारु चारु pos=a,comp=y
सर्व सर्व pos=n,comp=y
अङ्गी अङ्ग pos=a,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
उपेत्य उपे pos=vi
उरग उरग pos=n,comp=y
आत्मजा आत्मजा pos=n,g=f,c=1,n=s
उलूपी उलूपी pos=n,g=f,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्म धर्म pos=n,comp=y
विशारदा विशारद pos=a,g=f,c=1,n=s