Original

वैशंपायन उवाच ।श्रुत्वा तु नृपतिर्वीरं पितरं बभ्रुवाहनः ।निर्ययौ विनयेनार्यो ब्राह्मणार्घ्यपुरःसरः ॥ १ ॥

Segmented

वैशंपायन उवाच श्रुत्वा तु नृपतिः वीरम् पितरम् बभ्रुवाहनः निर्ययौ विनयेन आर्यः ब्राह्मण-अर्घ्य-पुरःसरः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुत्वा श्रु pos=vi
तु तु pos=i
नृपतिः नृपति pos=n,g=m,c=1,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
बभ्रुवाहनः बभ्रुवाहन pos=n,g=m,c=1,n=s
निर्ययौ निर्या pos=v,p=3,n=s,l=lit
विनयेन विनय pos=n,g=m,c=3,n=s
आर्यः आर्य pos=a,g=m,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
अर्घ्य अर्घ्य pos=n,comp=y
पुरःसरः पुरःसर pos=a,g=m,c=1,n=s