Original

न हन्येरंश्च राजानो राज्ञश्चाज्ञा कृता भवेत् ।इति संचिन्त्य स तदा भ्रातुः प्रियहिते रतः ।प्रोवाच वाक्यं धर्मज्ञः सैन्धवान्युद्धदुर्मदान् ॥ ९ ॥

Segmented

न हन्येरन् च राजानो राज्ञः च आज्ञा कृता भवेत् इति संचिन्त्य स तदा भ्रातुः प्रिय-हिते रतः प्रोवाच वाक्यम् धर्म-ज्ञः सैन्धवान् युद्ध-दुर्मदान्

Analysis

Word Lemma Parse
pos=i
हन्येरन् हन् pos=v,p=3,n=p,l=vidhilin
pos=i
राजानो राजन् pos=n,g=m,c=1,n=p
राज्ञः राजन् pos=n,g=m,c=6,n=s
pos=i
आज्ञा आज्ञा pos=n,g=f,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
संचिन्त्य संचिन्तय् pos=vi
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
प्रिय प्रिय pos=a,comp=y
हिते हित pos=a,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सैन्धवान् सैन्धव pos=n,g=m,c=2,n=p
युद्ध युद्ध pos=n,comp=y
दुर्मदान् दुर्मद pos=a,g=m,c=2,n=p