Original

इत्युक्तोऽहं नरेन्द्रेण न हन्तव्या नृपा इति ।कथं तन्न मृषेह स्याद्धर्मराजवचः शुभम् ॥ ८ ॥

Segmented

इति उक्तवान् ऽहम् नरेन्द्रेण न हन्तव्या नृपा इति कथम् तत् न मृषा इह स्याद् धर्मराज-वचः शुभम्

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
नरेन्द्रेण नरेन्द्र pos=n,g=m,c=3,n=s
pos=i
हन्तव्या हन् pos=va,g=m,c=1,n=p,f=krtya
नृपा नृप pos=n,g=m,c=1,n=p
इति इति pos=i
कथम् कथम् pos=i
तत् तद् pos=n,g=n,c=1,n=s
pos=i
मृषा मृषा pos=i
इह इह pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
धर्मराज धर्मराज pos=n,comp=y
वचः वचस् pos=n,g=n,c=1,n=s
शुभम् शुभ pos=a,g=n,c=1,n=s