Original

न हन्तव्या रणे तात क्षत्रिया विजिगीषवः ।जेतव्याश्चेति यत्प्रोक्तं धर्मराज्ञा महात्मना ।चिन्तयामास च तदा फल्गुनः पुरुषर्षभः ॥ ७ ॥

Segmented

न हन्तव्या रणे तात क्षत्रिया विजिगीषवः जि च इति यत् प्रोक्तम् धर्मराज्ञा महात्मना चिन्तयामास च तदा फल्गुनः पुरुष-ऋषभः

Analysis

Word Lemma Parse
pos=i
हन्तव्या हन् pos=va,g=m,c=1,n=p,f=krtya
रणे रण pos=n,g=m,c=7,n=s
तात तात pos=n,g=m,c=8,n=s
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
विजिगीषवः विजिगीषु pos=a,g=m,c=1,n=p
जि जि pos=va,g=m,c=1,n=p,f=krtya
pos=i
इति इति pos=i
यत् यद् pos=n,g=n,c=1,n=s
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
धर्मराज्ञा धर्मराजन् pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
pos=i
तदा तदा pos=i
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s