Original

एतावदुक्त्वा कौरव्यो रुषा गाण्डीवभृत्तदा ।ततोऽथ वचनं स्मृत्वा भ्रातुर्ज्येष्ठस्य भारत ॥ ६ ॥

Segmented

एतावद् उक्त्वा कौरव्यो रुषा गाण्डीव-भृत् तदा ततो ऽथ वचनम् स्मृत्वा भ्रातुः ज्येष्ठस्य भारत

Analysis

Word Lemma Parse
एतावद् एतावत् pos=a,g=n,c=2,n=s
उक्त्वा वच् pos=vi
कौरव्यो कौरव्य pos=n,g=m,c=1,n=s
रुषा रुष् pos=n,g=f,c=3,n=s
गाण्डीव गाण्डीव pos=n,comp=y
भृत् भृत् pos=a,g=m,c=1,n=s
तदा तदा pos=i
ततो ततस् pos=i
ऽथ अथ pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
स्मृत्वा स्मृ pos=vi
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
ज्येष्ठस्य ज्येष्ठ pos=a,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s