Original

एष योत्स्यामि वः सर्वान्निवार्य शरवागुराम् ।तिष्ठध्वं युद्धमनसो दर्पं विनयितास्मि वः ॥ ५ ॥

Segmented

एष योत्स्यामि वः सर्वान् निवार्य शर-वागुराम् तिष्ठध्वम् युद्ध-मनसः दर्पम् विनयितास्मि वः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
योत्स्यामि युध् pos=v,p=1,n=s,l=lrt
वः त्वद् pos=n,g=,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
निवार्य निवारय् pos=vi
शर शर pos=n,comp=y
वागुराम् वागुरा pos=n,g=f,c=2,n=s
तिष्ठध्वम् स्था pos=v,p=2,n=p,l=lot
युद्ध युद्ध pos=n,comp=y
मनसः मनस् pos=n,g=m,c=1,n=p
दर्पम् दर्प pos=n,g=m,c=2,n=s
विनयितास्मि विनी pos=v,p=1,n=s,l=lrt
वः त्वद् pos=n,g=,c=6,n=p