Original

क्रमेण स हयस्त्वेवं विचरन्भरतर्षभ ।मणिपूरपतेर्देशमुपायात्सहपाण्डवः ॥ ४६ ॥

Segmented

क्रमेण स हयः तु एवम् विचरन् भरत-ऋषभ मणिपूर-पत्युः देशम् उपायात् सह पाण्डवः

Analysis

Word Lemma Parse
क्रमेण क्रमेण pos=i
तद् pos=n,g=m,c=1,n=s
हयः हय pos=n,g=m,c=1,n=s
तु तु pos=i
एवम् एवम् pos=i
विचरन् विचर् pos=va,g=m,c=1,n=s,f=part
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
मणिपूर मणिपूर pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
देशम् देश pos=n,g=m,c=2,n=s
उपायात् उपया pos=v,p=3,n=s,l=lan
सह सह pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s