Original

स च वाजी यथेष्टेन तांस्तान्देशान्यथासुखम् ।विचचार यथाकामं कर्म पार्थस्य वर्धयन् ॥ ४५ ॥

Segmented

स च वाजी यथेष्टेन तान् तान् देशान् यथासुखम् विचचार यथाकामम् कर्म पार्थस्य वर्धयन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
वाजी वाजिन् pos=n,g=m,c=1,n=s
यथेष्टेन यथेष्ट pos=a,g=n,c=3,n=s
तान् तद् pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
देशान् देश pos=n,g=m,c=2,n=p
यथासुखम् यथासुखम् pos=i
विचचार विचर् pos=v,p=3,n=s,l=lit
यथाकामम् यथाकाम pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
वर्धयन् वर्धय् pos=va,g=m,c=1,n=s,f=part