Original

ससार यज्ञियं वीरो विधिवत्स विशां पते ।तारामृगमिवाकाशे देवदेवः पिनाकधृक् ॥ ४४ ॥

Segmented

ससार यज्ञियम् वीरो विधिवत् स विशाम् पते तारामृगम् इव आकाशे देवदेवः पिनाकधृक्

Analysis

Word Lemma Parse
ससार सृ pos=v,p=3,n=s,l=lit
यज्ञियम् यज्ञिय pos=a,g=m,c=2,n=s
वीरो वीर pos=n,g=m,c=1,n=s
विधिवत् विधिवत् pos=i
तद् pos=n,g=m,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
तारामृगम् तारामृग pos=n,g=m,c=2,n=s
इव इव pos=i
आकाशे आकाश pos=n,g=n,c=7,n=s
देवदेवः देवदेव pos=n,g=m,c=1,n=s
पिनाकधृक् पिनाकधृक् pos=n,g=m,c=1,n=s