Original

ततः सैन्धवकान्योधान्विनिर्जित्य नरर्षभः ।पुनरेवान्वधावत्स तं हयं कामचारिणम् ॥ ४३ ॥

Segmented

ततः सैन्धवकान् योधान् विनिर्जित्य नर-ऋषभः पुनः एव अन्वधावत् स तम् हयम् काम-चारिणम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सैन्धवकान् सैन्धवक pos=a,g=m,c=2,n=p
योधान् योध pos=n,g=m,c=2,n=p
विनिर्जित्य विनिर्जि pos=vi
नर नर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
अन्वधावत् अनुधाव् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
हयम् हय pos=n,g=m,c=2,n=s
काम काम pos=n,comp=y
चारिणम् चारिन् pos=a,g=m,c=2,n=s