Original

इत्युक्त्वा बहु सान्त्वादि प्रसादमकरोज्जयः ।परिष्वज्य च तां प्रीतो विससर्ज गृहान्प्रति ॥ ४१ ॥

Segmented

इति उक्त्वा बहु सान्त्व-आदि प्रसादम् अकरोत् जयः परिष्वज्य च ताम् प्रीतो विससर्ज गृहान् प्रति

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
बहु बहु pos=a,g=n,c=2,n=s
सान्त्व सान्त्व pos=n,comp=y
आदि आदि pos=n,g=n,c=2,n=s
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
जयः जय pos=n,g=m,c=1,n=s
परिष्वज्य परिष्वज् pos=vi
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
विससर्ज विसृज् pos=v,p=3,n=s,l=lit
गृहान् गृह pos=n,g=m,c=2,n=p
प्रति प्रति pos=i