Original

धिक्तं दुर्योधनं क्षुद्रं राज्यलुब्धं च मानिनम् ।यत्कृते बान्धवाः सर्वे मया नीता यमक्षयम् ॥ ४० ॥

Segmented

धिक् तम् दुर्योधनम् क्षुद्रम् राज्य-लुब्धम् च मानिनम् यद्-कृते बान्धवाः सर्वे मया नीता यम-क्षयम्

Analysis

Word Lemma Parse
धिक् धिक् pos=i
तम् तद् pos=n,g=m,c=2,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
क्षुद्रम् क्षुद्र pos=a,g=m,c=2,n=s
राज्य राज्य pos=n,comp=y
लुब्धम् लुभ् pos=va,g=m,c=2,n=s,f=part
pos=i
मानिनम् मानिन् pos=a,g=m,c=2,n=s
यद् यद् pos=n,comp=y
कृते कृते pos=i
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
मया मद् pos=n,g=,c=3,n=s
नीता नी pos=va,g=m,c=1,n=p,f=part
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s