Original

युध्यध्वं परया शक्त्या यतध्वं च वधे मम ।कुरुध्वं सर्वकार्याणि महद्वो भयमागतम् ॥ ४ ॥

Segmented

युध्यध्वम् परया शक्त्या यतध्वम् च वधे मम कुरुध्वम् सर्व-कार्याणि महद् वो भयम् आगतम्

Analysis

Word Lemma Parse
युध्यध्वम् युध् pos=v,p=2,n=p,l=lot
परया पर pos=n,g=f,c=3,n=s
शक्त्या शक्ति pos=n,g=f,c=5,n=s
यतध्वम् यत् pos=v,p=2,n=p,l=lot
pos=i
वधे वध pos=n,g=m,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
कुरुध्वम् कृ pos=v,p=2,n=p,l=lot
सर्व सर्व pos=n,comp=y
कार्याणि कार्य pos=n,g=n,c=2,n=p
महद् महत् pos=a,g=n,c=1,n=s
वो त्वद् pos=n,g=,c=6,n=p
भयम् भय pos=n,g=n,c=1,n=s
आगतम् आगम् pos=va,g=n,c=1,n=s,f=part