Original

एवं ब्रुवत्यां करुणं दुःशलायां धनंजयः ।संस्मृत्य देवीं गान्धारीं धृतराष्ट्रं च पार्थिवम् ।प्रोवाच दुःखशोकार्तः क्षत्रधर्मं विगर्हयन् ॥ ३९ ॥

Segmented

एवम् ब्रुवत्याम् करुणम् दुःशलायाम् धनंजयः संस्मृत्य देवीम् गान्धारीम् धृतराष्ट्रम् च पार्थिवम् प्रोवाच दुःख-शोक-आर्तः क्षत्र-धर्मम् विगर्हयन्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ब्रुवत्याम् ब्रू pos=va,g=f,c=7,n=s,f=part
करुणम् करुण pos=a,g=n,c=2,n=s
दुःशलायाम् दुःशला pos=n,g=f,c=7,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
संस्मृत्य संस्मृ pos=vi
देवीम् देवी pos=n,g=f,c=2,n=s
गान्धारीम् गान्धारी pos=n,g=f,c=2,n=s
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
pos=i
पार्थिवम् पार्थिव pos=n,g=m,c=2,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
दुःख दुःख pos=n,comp=y
शोक शोक pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
विगर्हयन् विगर्हय् pos=va,g=m,c=1,n=s,f=part