Original

एष प्रसाद्य शिरसा मया सार्धमरिंदम ।याचते त्वां महाबाहो शमं गच्छ धनंजय ॥ ३६ ॥

Segmented

एष प्रसाद्य शिरसा मया सार्धम् अरिंदम याचते त्वाम् महा-बाहो शमम् गच्छ धनंजय

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
प्रसाद्य प्रसादय् pos=vi
शिरसा शिरस् pos=n,g=n,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
याचते याच् pos=v,p=3,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
शमम् शम pos=n,g=m,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
धनंजय धनंजय pos=n,g=m,c=8,n=s