Original

तमादाय नरव्याघ्र संप्राप्तास्मि तवान्तिकम् ।शमार्थं सर्वयोधानां शृणु चेदं वचो मम ॥ ३४ ॥

Segmented

तम् आदाय नर-व्याघ्र सम्प्राप्ता अस्मि ते अन्तिकम् शम-अर्थम् सर्व-योधानाम् शृणु च इदम् वचो मम

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
सम्प्राप्ता सम्प्राप् pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
अन्तिकम् अन्तिक pos=n,g=n,c=2,n=s
शम शम pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
योधानाम् योध pos=n,g=m,c=6,n=p
शृणु श्रु pos=v,p=2,n=s,l=lot
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s