Original

अभिमन्योर्यथा जातः परिक्षित्परवीरहा ।तथायं सुरथाज्जातो मम पौत्रो महाभुज ॥ ३३ ॥

Segmented

अभिमन्योः यथा जातः परिक्षित् पर-वीर-हा तथा अयम् सुरथात् जातः मम पौत्रो महा-भुज

Analysis

Word Lemma Parse
अभिमन्योः अभिमन्यु pos=n,g=m,c=5,n=s
यथा यथा pos=i
जातः जन् pos=va,g=m,c=1,n=s,f=part
परिक्षित् परिक्षित् pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
तथा तथा pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
सुरथात् सुरथ pos=n,g=m,c=5,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
पौत्रो पौत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
भुज भुज pos=n,g=m,c=8,n=s