Original

स्वसारं मामवेक्षस्व स्वस्रीयात्मजमेव च ।कर्तुमर्हसि धर्मज्ञ दयां मयि कुरूद्वह ।विस्मृत्य कुरुराजानं तं च मन्दं जयद्रथम् ॥ ३२ ॥

Segmented

स्वसारम् माम् अवेक्षस्व स्वस्रीय-आत्मजम् एव च कर्तुम् अर्हसि धर्म-ज्ञ दयाम् मयि कुरु-उद्वह विस्मृत्य कुरु-राजानम् तम् च मन्दम् जयद्रथम्

Analysis

Word Lemma Parse
स्वसारम् स्वसृ pos=n,g=,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
अवेक्षस्व अवेक्ष् pos=v,p=2,n=s,l=lot
स्वस्रीय स्वस्रीय pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
दयाम् दया pos=n,g=f,c=2,n=s
मयि मद् pos=n,g=,c=7,n=s
कुरु कुरु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s
विस्मृत्य विस्मृ pos=vi
कुरु कुरु pos=n,comp=y
राजानम् राजन् pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
मन्दम् मन्द pos=a,g=m,c=2,n=s
जयद्रथम् जयद्रथ pos=n,g=m,c=2,n=s