Original

इत्युक्त्वार्तस्वरं सा तु मुमोच धृतराष्ट्रजा ।दीना दीनं स्थितं पार्थमब्रवीच्चाप्यधोमुखम् ॥ ३१ ॥

Segmented

इति उक्त्वा आर्त-स्वरम् सा तु मुमोच धृतराष्ट्र-जा दीना दीनम् स्थितम् पार्थम् अब्रवीत् च अपि अधोमुखम्

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
आर्त आर्त pos=a,comp=y
स्वरम् स्वर pos=n,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
मुमोच मुच् pos=v,p=3,n=s,l=lit
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
जा pos=a,g=f,c=1,n=s
दीना दीन pos=a,g=f,c=1,n=s
दीनम् दीन pos=a,g=m,c=2,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
पार्थम् पार्थ pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
अपि अपि pos=i
अधोमुखम् अधोमुख pos=a,g=m,c=2,n=s