Original

तं तु दृष्ट्वा निपतितं ततस्तस्यात्मजं विभो ।गृहीत्वा समनुप्राप्ता त्वामद्य शरणैषिणी ॥ ३० ॥

Segmented

तम् तु दृष्ट्वा निपतितम् ततस् तस्य आत्मजम् विभो गृहीत्वा समनुप्राप्ता त्वाम् अद्य शरण-एषिणी

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
दृष्ट्वा दृश् pos=vi
निपतितम् निपत् pos=va,g=m,c=2,n=s,f=part
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
विभो विभु pos=a,g=m,c=8,n=s
गृहीत्वा ग्रह् pos=vi
समनुप्राप्ता समनुप्राप् pos=va,g=f,c=1,n=s,f=part
त्वाम् त्वद् pos=n,g=,c=2,n=s
अद्य अद्य pos=i
शरण शरण pos=n,comp=y
एषिणी एषिन् pos=a,g=f,c=1,n=s