Original

तान्प्रसह्य महावीर्यः पुनरेव व्यवस्थितान् ।ततः प्रोवाच कौन्तेयो मुमूर्षूञ्श्लक्ष्णया गिरा ॥ ३ ॥

Segmented

तान् प्रसह्य महा-वीर्यः पुनः एव व्यवस्थितान् ततः प्रोवाच कौन्तेयो मुमूर्षूञ् श्लक्ष्णया गिरा

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
प्रसह्य प्रसह् pos=vi
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
व्यवस्थितान् व्यवस्था pos=va,g=m,c=2,n=p,f=part
ततः ततस् pos=i
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
मुमूर्षूञ् मुमूर्षु pos=a,g=m,c=2,n=p
श्लक्ष्णया श्लक्ष्ण pos=a,g=f,c=3,n=s
गिरा गिर् pos=n,g=f,c=3,n=s