Original

प्राप्तो बीभत्सुरित्येव नाम श्रुत्वैव तेऽनघ ।विषादार्तः पपातोर्व्यां ममार च ममात्मजः ॥ २९ ॥

Segmented

प्राप्तो बीभत्सुः इति एव नाम श्रुत्वा एव ते ऽनघ विषाद-आर्तः पपात उर्व्याम् ममार च मे आत्मजः

Analysis

Word Lemma Parse
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
इति इति pos=i
एव एव pos=i
नाम नामन् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s
विषाद विषाद pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
उर्व्याम् उर्वी pos=n,g=f,c=7,n=s
ममार मृ pos=v,p=3,n=s,l=lit
pos=i
मे मद् pos=n,g=,c=6,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s