Original

स पूर्वं पितरं श्रुत्वा हतं युद्धे त्वयानघ ।त्वामागतं च संश्रुत्य युद्धाय हयसारिणम् ।पितुश्च मृत्युदुःखार्तोऽजहात्प्राणान्धनंजय ॥ २८ ॥

Segmented

स पूर्वम् पितरम् श्रुत्वा हतम् युद्धे त्वया अनघ त्वाम् आगतम् च संश्रुत्य युद्धाय हय-सारिनम् पितुः च मृत्यु-दुःख-आर्तः ऽजहात् प्राणान् धनंजय

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
पितरम् पितृ pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
हतम् हन् pos=va,g=m,c=2,n=s,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
pos=i
संश्रुत्य संश्रु pos=vi
युद्धाय युद्ध pos=n,g=n,c=4,n=s
हय हय pos=n,comp=y
सारिनम् सारिन् pos=a,g=m,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
pos=i
मृत्यु मृत्यु pos=n,comp=y
दुःख दुःख pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
ऽजहात् हा pos=v,p=3,n=s,l=lan
प्राणान् प्राण pos=n,g=m,c=2,n=p
धनंजय धनंजय pos=n,g=m,c=8,n=s