Original

पितृशोकाभिसंतप्तो विषादार्तोऽस्य वै पिता ।पञ्चत्वमगमद्वीर यथा तन्मे निबोध ह ॥ २७ ॥

Segmented

पितृ-शोक-अभिसंतप्तः विषाद-आर्तः ऽस्य वै पिता पञ्चत्वम् अगमद् वीर यथा तत् मे निबोध ह

Analysis

Word Lemma Parse
पितृ पितृ pos=n,comp=y
शोक शोक pos=n,comp=y
अभिसंतप्तः अभिसंतप् pos=va,g=m,c=1,n=s,f=part
विषाद विषाद pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
वै वै pos=i
पिता पितृ pos=n,g=m,c=1,n=s
पञ्चत्वम् पञ्चत्व pos=n,g=n,c=2,n=s
अगमद् गम् pos=v,p=3,n=s,l=lun
वीर वीर pos=n,g=m,c=8,n=s
यथा यथा pos=i
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
pos=i