Original

इत्युक्तस्तस्य पितरं स पप्रच्छार्जुनस्तदा ।क्वासाविति ततो राजन्दुःशला वाक्यमब्रवीत् ॥ २६ ॥

Segmented

इति उक्तवान् तस्य पितरम् स पप्रच्छ अर्जुनः तदा क्व असौ इति ततो राजन् दुःशला वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तदा तदा pos=i
क्व क्व pos=i
असौ अदस् pos=n,g=m,c=1,n=s
इति इति pos=i
ततो ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
दुःशला दुःशला pos=n,g=f,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan