Original

एष ते भरतश्रेष्ठ स्वस्रीयस्यात्मजः शिशुः ।अभिवादयते वीर तं पश्य पुरुषर्षभ ॥ २५ ॥

Segmented

एष ते भरत-श्रेष्ठ स्वस्रीयस्य आत्मजः शिशुः अभिवादयते वीर तम् पश्य पुरुष-ऋषभ

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
स्वस्रीयस्य स्वस्रीय pos=n,g=m,c=6,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s
शिशुः शिशु pos=n,g=m,c=1,n=s
अभिवादयते अभिवादय् pos=v,p=3,n=s,l=lat
वीर वीर pos=n,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s