Original

समुत्सृष्टधनुः पार्थो विधिवद्भगिनीं तदा ।प्राह किं करवाणीति सा च तं वाक्यमब्रवीत् ॥ २४ ॥

Segmented

समुत्सृज्-धनुः पार्थो विधिवद् भगिनीम् तदा प्राह किम् करवाणि इति सा च तम् वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
समुत्सृज् समुत्सृज् pos=va,comp=y,f=part
धनुः धनुस् pos=n,g=n,c=1,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
विधिवद् विधिवत् pos=i
भगिनीम् भगिनी pos=n,g=f,c=2,n=s
तदा तदा pos=i
प्राह प्राह् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=2,n=s
करवाणि कृ pos=v,p=1,n=s,l=lot
इति इति pos=i
सा तद् pos=n,g=f,c=1,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan