Original

शान्त्यर्थं सर्वयोधानामभ्यगच्छत पाण्डवम् ।सा धनंजयमासाद्य मुमोचार्तस्वरं तदा ।धनंजयोऽपि तां दृष्ट्वा धनुर्विससृजे प्रभुः ॥ २३ ॥

Segmented

शान्ति-अर्थम् सर्व-योधानाम् अभ्यगच्छत पाण्डवम् सा धनंजयम् आसाद्य मुमोच आर्त-स्वरम् तदा धनंजयो ऽपि ताम् दृष्ट्वा धनुः विससृजे प्रभुः

Analysis

Word Lemma Parse
शान्ति शान्ति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
योधानाम् योध pos=n,g=m,c=6,n=p
अभ्यगच्छत अभिगम् pos=v,p=3,n=s,l=lan
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
मुमोच मुच् pos=v,p=3,n=s,l=lit
आर्त आर्त pos=a,comp=y
स्वरम् स्वर pos=n,g=m,c=2,n=s
तदा तदा pos=i
धनंजयो धनंजय pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
विससृजे विसृज् pos=v,p=3,n=s,l=lit
प्रभुः प्रभु pos=a,g=m,c=1,n=s