Original

तांस्तु सर्वान्परिग्लानान्विदित्वा धृतराष्ट्रजा ।दुःशला बालमादाय नप्तारं प्रययौ तदा ।सुरथस्य सुतं वीरं रथेनानागसं तदा ॥ २२ ॥

Segmented

तान् तु सर्वान् परिग्लानान् विदित्वा धृतराष्ट्र-जा दुःशला बालम् आदाय नप्तारम् प्रययौ तदा सुरथस्य सुतम् वीरम् रथेन अनागसम् तदा

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
परिग्लानान् परिग्ला pos=va,g=m,c=2,n=p,f=part
विदित्वा विद् pos=vi
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
जा pos=a,g=f,c=1,n=s
दुःशला दुःशला pos=n,g=f,c=1,n=s
बालम् बाल pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
नप्तारम् नप्तृ pos=n,g=m,c=2,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
तदा तदा pos=i
सुरथस्य सुरथ pos=n,g=m,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
रथेन रथ pos=n,g=m,c=3,n=s
अनागसम् अनागस् pos=a,g=m,c=2,n=s
तदा तदा pos=i