Original

ततस्ते फल्गुनेनाजौ शरैः संनतपर्वभिः ।कृता विसंज्ञा भूयिष्ठाः क्लान्तवाहनसैनिकाः ॥ २१ ॥

Segmented

ततस् ते फल्गुनेन आजौ शरैः संनत-पर्वभिः कृता विसंज्ञा भूयिष्ठाः क्लम्-वाहन-सैनिकाः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
फल्गुनेन फल्गुन pos=n,g=m,c=3,n=s
आजौ आजि pos=n,g=m,c=7,n=s
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
कृता कृ pos=va,g=m,c=1,n=p,f=part
विसंज्ञा विसंज्ञ pos=a,g=m,c=1,n=p
भूयिष्ठाः भूयिष्ठ pos=a,g=m,c=1,n=p
क्लम् क्लम् pos=va,comp=y,f=part
वाहन वाहन pos=n,comp=y
सैनिकाः सैनिक pos=n,g=m,c=1,n=p