Original

ते वध्यमानास्तु तदा पार्थेनामिततेजसा ।यथाप्राणं यथोत्साहं योधयामासुरर्जुनम् ॥ २० ॥

Segmented

ते वध्यमानाः तु तदा पार्थेन अमित-तेजसा यथाप्राणम् यथोत्साहम् योधयामासुः अर्जुनम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमानाः वध् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
तदा तदा pos=i
पार्थेन पार्थ pos=n,g=m,c=3,n=s
अमित अमित pos=a,comp=y
तेजसा तेजस् pos=n,g=m,c=3,n=s
यथाप्राणम् यथाप्राणम् pos=i
यथोत्साहम् यथोत्साह pos=a,g=n,c=2,n=s
योधयामासुः योधय् pos=v,p=3,n=p,l=lit
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s