Original

ततः सैन्धवयोधास्ते पुनरेव व्यवस्थिताः ।विमुञ्चन्तः सुसंरब्धाः शरवर्षाणि भारत ॥ २ ॥

Segmented

ततः सैन्धव-योधाः ते पुनः एव व्यवस्थिताः विमुञ्चन्तः सु संरब्धाः शर-वर्षाणि भारत

Analysis

Word Lemma Parse
ततः ततस् pos=i
सैन्धव सैन्धव pos=a,comp=y
योधाः योध pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i
एव एव pos=i
व्यवस्थिताः व्यवस्था pos=va,g=m,c=1,n=p,f=part
विमुञ्चन्तः विमुच् pos=va,g=m,c=1,n=p,f=part
सु सु pos=i
संरब्धाः संरभ् pos=va,g=m,c=1,n=p,f=part
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
भारत भारत pos=n,g=m,c=8,n=s