Original

तेषां प्रद्रवतां चैव पुनरेव च धावताम् ।निवर्ततां च शब्दोऽभूत्पूर्णस्येव महोदधेः ॥ १९ ॥

Segmented

तेषाम् प्रद्रवताम् च एव पुनः एव च धावताम् निवर्तताम् च शब्दो ऽभूत् पूर्णस्य इव महोदधेः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रद्रवताम् प्रद्रु pos=va,g=m,c=6,n=p,f=part
pos=i
एव एव pos=i
पुनः पुनर् pos=i
एव एव pos=i
pos=i
धावताम् धाव् pos=va,g=m,c=6,n=p,f=part
निवर्तताम् निवृत् pos=va,g=m,c=6,n=p,f=part
pos=i
शब्दो शब्द pos=n,g=m,c=1,n=s
ऽभूत् भू pos=v,p=3,n=s,l=lun
पूर्णस्य पृ pos=va,g=m,c=6,n=s,f=part
इव इव pos=i
महोदधेः महोदधि pos=n,g=m,c=6,n=s