Original

तथैवापततां तेषां योधानां जयगृद्धिनाम् ।शिरांसि पातयामास भल्लैः संनतपर्वभिः ॥ १८ ॥

Segmented

तथा एव आपतताम् तेषाम् योधानाम् जय-गृद्धिन् शिरांसि पातयामास भल्लैः संनत-पर्वभिः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
आपतताम् आपत् pos=va,g=m,c=6,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
योधानाम् योध pos=n,g=m,c=6,n=p
जय जय pos=n,comp=y
गृद्धिन् गृद्धिन् pos=a,g=m,c=6,n=p
शिरांसि शिरस् pos=n,g=n,c=2,n=p
पातयामास पातय् pos=v,p=3,n=s,l=lit
भल्लैः भल्ल pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p