Original

ततः प्रासांश्च शक्तीश्च पुनरेव धनंजये ।जयद्रथं हतं स्मृत्वा चिक्षिपुः सैन्धवा नृपाः ॥ १६ ॥

Segmented

ततः प्रासान् च शक्तीः च पुनः एव धनंजये जयद्रथम् हतम् स्मृत्वा चिक्षिपुः सैन्धवा नृपाः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रासान् प्रास pos=n,g=m,c=2,n=p
pos=i
शक्तीः शक्ति pos=n,g=f,c=2,n=p
pos=i
पुनः पुनर् pos=i
एव एव pos=i
धनंजये धनंजय pos=n,g=m,c=7,n=s
जयद्रथम् जयद्रथ pos=n,g=m,c=2,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
स्मृत्वा स्मृ pos=vi
चिक्षिपुः क्षिप् pos=v,p=3,n=p,l=lit
सैन्धवा सैन्धव pos=a,g=m,c=1,n=p
नृपाः नृप pos=n,g=m,c=1,n=p