Original

छित्त्वा तु तानाशुगमान्कङ्कपत्राञ्शिलाशितान् ।एकैकमेष दशभिर्बिभेद समरे शरैः ॥ १५ ॥

Segmented

छित्त्वा तु तान् आशु-गमान् कङ्क-पत्त्रान् शिला-शितान् एकैकम् एष दशभिः बिभेद समरे शरैः

Analysis

Word Lemma Parse
छित्त्वा छिद् pos=vi
तु तु pos=i
तान् तद् pos=n,g=m,c=2,n=p
आशु आशु pos=a,comp=y
गमान् गम pos=a,g=m,c=2,n=p
कङ्क कङ्क pos=n,comp=y
पत्त्रान् पत्त्र pos=n,g=m,c=2,n=p
शिला शिला pos=n,comp=y
शितान् शा pos=va,g=m,c=2,n=p,f=part
एकैकम् एकैक pos=n,g=m,c=2,n=s
एष एतद् pos=n,g=m,c=1,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
बिभेद भिद् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
शरैः शर pos=n,g=m,c=3,n=p