Original

ततः शतसहस्राणि शराणां नतपर्वणाम् ।मुमुचुः सैन्धवा राजंस्तदा गाण्डीवधन्वनि ॥ १३ ॥

Segmented

ततः शत-सहस्राणि शराणाम् नत-पर्वन् मुमुचुः सैन्धवा राजन् तदा गाण्डीवधन्वनि

Analysis

Word Lemma Parse
ततः ततस् pos=i
शत शत pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
शराणाम् शर pos=n,g=m,c=6,n=p
नत नम् pos=va,comp=y,f=part
पर्वन् पर्वन् pos=n,g=m,c=6,n=p
मुमुचुः मुच् pos=v,p=3,n=p,l=lit
सैन्धवा सैन्धव pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
तदा तदा pos=i
गाण्डीवधन्वनि गाण्डीवधन्वन् pos=n,g=m,c=7,n=s