Original

एवमुक्त्वा तु तान्वीरान्युयुधे कुरुपुंगवः ।अत्वरावानसंरब्धः संरब्धैर्विजिगीषुभिः ॥ १२ ॥

Segmented

एवम् उक्त्वा तु तान् वीरान् युयुधे कुरु-पुंगवः अत्वरावान् असंरब्धः संरब्धैः विजिगीषुभिः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
तान् तद् pos=n,g=m,c=2,n=p
वीरान् वीर pos=n,g=m,c=2,n=p
युयुधे युध् pos=v,p=3,n=s,l=lit
कुरु कुरु pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
अत्वरावान् अत्वरावत् pos=a,g=m,c=1,n=s
असंरब्धः असंरब्ध pos=a,g=m,c=1,n=s
संरब्धैः संरभ् pos=va,g=m,c=3,n=p,f=part
विजिगीषुभिः विजिगीषु pos=a,g=m,c=3,n=p