Original

एतच्छ्रुत्वा वचो मह्यं कुरुध्वं हितमात्मनः ।अतोऽन्यथा कृच्छ्रगता भविष्यथ मयार्दिताः ॥ ११ ॥

Segmented

एतत् श्रुत्वा वचो मह्यम् कुरुध्वम् हितम् आत्मनः अतो ऽन्यथा कृच्छ्र-गताः भविष्यथ मया अर्दिताः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वचो वचस् pos=n,g=n,c=2,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
कुरुध्वम् कृ pos=v,p=2,n=p,l=lot
हितम् हित pos=a,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
अतो अतस् pos=i
ऽन्यथा अन्यथा pos=i
कृच्छ्र कृच्छ्र pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
भविष्यथ भू pos=v,p=2,n=p,l=lrt
मया मद् pos=n,g=,c=3,n=s
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part