Original

बालान्स्त्रियो वा युष्माकं न हनिष्ये व्यवस्थितान् ।यश्च वक्ष्यति संग्रामे तवास्मीति पराजितः ॥ १० ॥

Segmented

बालान् स्त्रियो वा युष्माकम् न हनिष्ये व्यवस्थितान् यः च वक्ष्यति संग्रामे ते अस्मि इति पराजितः

Analysis

Word Lemma Parse
बालान् बाल pos=n,g=m,c=2,n=p
स्त्रियो स्त्री pos=n,g=f,c=2,n=p
वा वा pos=i
युष्माकम् त्वद् pos=n,g=,c=6,n=p
pos=i
हनिष्ये हन् pos=v,p=1,n=s,l=lrt
व्यवस्थितान् व्यवस्था pos=va,g=m,c=2,n=p,f=part
यः यद् pos=n,g=m,c=1,n=s
pos=i
वक्ष्यति वच् pos=v,p=3,n=s,l=lrt
संग्रामे संग्राम pos=n,g=m,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
पराजितः पराजि pos=va,g=m,c=1,n=s,f=part