Original

वैशंपायन उवाच ।ततो गाण्डीवभृच्छूरो युद्धाय समवस्थितः ।विबभौ युधि दुर्धर्षो हिमवानचलो यथा ॥ १ ॥

Segmented

वैशंपायन उवाच ततो गाण्डीव-भृत् शूरः युद्धाय समवस्थितः विबभौ युधि दुर्धर्षो हिमवान् अचलो यथा

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
गाण्डीव गाण्डीव pos=n,comp=y
भृत् भृत् pos=a,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
युद्धाय युद्ध pos=n,g=n,c=4,n=s
समवस्थितः समवस्था pos=va,g=m,c=1,n=s,f=part
विबभौ विभा pos=v,p=3,n=s,l=lit
युधि युध् pos=n,g=f,c=7,n=s
दुर्धर्षो दुर्धर्ष pos=a,g=m,c=1,n=s
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
अचलो अचल pos=n,g=m,c=1,n=s
यथा यथा pos=i