Original

स वारणं नगप्रख्यं प्रभिन्नकरटामुखम् ।प्रेषयामास संक्रुद्धस्ततः श्वेतहयं प्रति ॥ ९ ॥

Segmented

स वारणम् नग-प्रख्यम् प्रभिद्-करटामुखम् प्रेषयामास संक्रुद्धः ततस् श्वेतहयम् प्रति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वारणम् वारण pos=n,g=m,c=2,n=s
नग नग pos=n,comp=y
प्रख्यम् प्रख्या pos=n,g=m,c=2,n=s
प्रभिद् प्रभिद् pos=va,comp=y,f=part
करटामुखम् करटामुख pos=n,g=m,c=2,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
श्वेतहयम् श्वेतहय pos=n,g=m,c=2,n=s
प्रति प्रति pos=i