Original

ततः पार्थं समासाद्य पाण्डवानां महारथम् ।आह्वयामास कौरव्यं बाल्यान्मोहाच्च संयुगे ॥ ८ ॥

Segmented

ततः पार्थम् समासाद्य पाण्डवानाम् महा-रथम् आह्वयामास कौरव्यम् बाल्यात् मोहात् च संयुगे

Analysis

Word Lemma Parse
ततः ततस् pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
आह्वयामास आह्वा pos=v,p=3,n=s,l=lit
कौरव्यम् कौरव्य pos=n,g=m,c=2,n=s
बाल्यात् बाल्य pos=n,g=n,c=5,n=s
मोहात् मोह pos=n,g=m,c=5,n=s
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s