Original

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ।दोधूयता चामरेण श्वेतेन च महारथः ॥ ७ ॥

Segmented

पाण्डुरेण आतपत्रेण ध्रियमाणेन मूर्धनि दोधूयता चामरेण श्वेतेन च महा-रथः

Analysis

Word Lemma Parse
पाण्डुरेण पाण्डुर pos=a,g=n,c=3,n=s
आतपत्रेण आतपत्र pos=n,g=n,c=3,n=s
ध्रियमाणेन धृ pos=va,g=n,c=3,n=s,f=part
मूर्धनि मूर्धन् pos=n,g=m,c=7,n=s
दोधूयता दोधूय् pos=va,g=n,c=3,n=s,f=part
चामरेण चामर pos=n,g=n,c=3,n=s
श्वेतेन श्वेत pos=a,g=n,c=3,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s