Original

पुनः प्रविश्य नगरं दंशितः स नृपोत्तमः ।आरुह्य नागप्रवरं निर्ययौ युद्धकाङ्क्षया ॥ ६ ॥

Segmented

पुनः प्रविश्य नगरम् दंशितः स नृप-उत्तमः आरुह्य नाग-प्रवरम् निर्ययौ युद्ध-काङ्क्षया

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
प्रविश्य प्रविश् pos=vi
नगरम् नगर pos=n,g=n,c=2,n=s
दंशितः दंशय् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
नृप नृप pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
आरुह्य आरुह् pos=vi
नाग नाग pos=n,comp=y
प्रवरम् प्रवर pos=a,g=m,c=2,n=s
निर्ययौ निर्या pos=v,p=3,n=s,l=lit
युद्ध युद्ध pos=n,comp=y
काङ्क्षया काङ्क्षा pos=n,g=f,c=3,n=s