Original

ततो गाण्डीवनिर्मुक्तैरिषुभिर्मोहितो नृपः ।हयमुत्सृज्य तं वीरस्ततः पार्थमुपाद्रवत् ॥ ५ ॥

Segmented

ततो गाण्डीव-निर्मुक्तैः इषुभिः मोहितो नृपः हयम् उत्सृज्य तम् वीरः ततस् पार्थम् उपाद्रवत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
गाण्डीव गाण्डीव pos=n,comp=y
निर्मुक्तैः निर्मुच् pos=va,g=m,c=3,n=p,f=part
इषुभिः इषु pos=n,g=m,c=3,n=p
मोहितो मोहय् pos=va,g=m,c=1,n=s,f=part
नृपः नृप pos=n,g=m,c=1,n=s
हयम् हय pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
वीरः वीर pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan