Original

तमालक्ष्य महाबाहुः कुरूणामृषभस्तदा ।गाण्डीवं विक्षिपंस्तूर्णं सहसा समुपाद्रवत् ॥ ४ ॥

Segmented

तम् आलक्ष्य महा-बाहुः कुरूणाम् ऋषभः तदा गाण्डीवम् विक्षिप् तूर्णम् सहसा समुपाद्रवत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आलक्ष्य आलक्षय् pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
तदा तदा pos=i
गाण्डीवम् गाण्डीव pos=n,g=n,c=2,n=s
विक्षिप् विक्षिप् pos=va,g=m,c=1,n=s,f=part
तूर्णम् तूर्णम् pos=i
सहसा सहसा pos=i
समुपाद्रवत् समुपद्रु pos=v,p=3,n=s,l=lan